B 135-22 Bhūtabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/22
Title: Bhūtabhairavatantra
Dimensions: 30.5 x 12.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. B 135-22 Inventory No. 11938
Title Bhūtabhairavamahātantra
Author Śrīmatkrodhīśabhairava
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 30.5 x 12.0 cm
Folios 12
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation e. ni. and in the lower right hand margin under the word rāma on the verso
Date of Copying SAM 1881
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
vahniṃ vamaṃtam īḍe
vyomamukhaṃ durnirīkṣyam iti dīptyā ||
vibudhā hi yakṣakinnara-
bhūtāṃtakam ī(2)śvaram anādiṃ ||
maṃtrāśeṣaviśeṣajñānaṃ yad gopitaṃ surair yatnāt || krodhīśabhairavo haṃ tad vakyṣe bhūtabhairavaṃ nāma (3) yadjñānena (!) vinā na saṃjapahomādyaṃ prayogabalidānaṃ ||
ṣaṭkarmāṇy anadyatvaṃ
mokṣajñānaṃ samādhyānaṃ ||
kaṣṭe(4)na vīrasiddhir
yāgādir abhojanena surabhaktiḥ || (fol. 1v1–4)
End
nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca ||
sapiṃḍākṣaramaṃtrāṇāṃ arimaitraṃ na carcayet
(3) ekākṣare trikūṭe ca mālāmaṃtre ca mārcati ||
svapnalabdhe striyā datte mitrāmitraṃ ca carcayet |
yat ko(4)śeṣu jñānaṃ svarāṃtakoktaṃ trilocanāta (!) jñātvā || (fol. 12v2–4)
Colophon
iti paramarūdrāvatāraśrīmadādināthonmattabhairava(5)śrīmatkrodhīśabhairavaviracitāyāṃ mahākalasaṃhitāyāṃ chinnākhaṇḍe (!) ekārtham anukośe bhūtabhairavaṃ (6) nāma mahātaṃtraṃ saṃpūrṇam || śubham astu || saṃvat || 1881 ||
mārgaśiragaśud⟪i⟫[[ī]]dvitīyāṃ (!) 3 śanau candrāvatī(7)nagaryyaṃ (!) pravabhūlālaneṃ (!) likhi (!) śubhaṃ bhūyāt || || || || || || || (fol. 12r4–7)
Microfilm Details
Reel No. B 0135/22
Date of Filming 17-10-1971
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r and 9v–10r
Catalogued by BK
Date 26-01-2007
Bibliography